06/04/2019
ಪುರುಷಸೂಕ್ತದ ವಿವರಣೆಯಲ್ಲಿ ನಾಲ್ಕನೆಯ ಭಾಗ ಶ್ವೇತದ್ವೀಪ, ಅನಂತಾಸನ, ವೈಕುಂಠಗಳ ಕುರಿತ ಅಪೂರ್ವ ಮತ್ತು ರಹಸ್ಯ ವಿಷಯಗಳ ನಿರೂಪಣೆ ಈ ಭಾಗದಲ್ಲಿದೆ. ದೇವರ ಅಮೃತ, ಕ್ಷೇಮ, ಅಭಯ ಎಂಬ ರೂಪ-ನಾಮಗಳ ಚರ್ಚೆಯೊಂದಿಗೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — पादोऽस्य सर्वभूतानि पुंसः स्थितिविदो विदुः । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ।। १८ ।। भागवततात्पर्यम् । “स्वरूपांशो विभिन्नांश इति द्वेधांऽश इष्यते । अनन्तासनवैकुण्ठपद्मनाभाः स्वयं हरिः ।। जीवा इमे विभिन्नांशा धर्माधर्मादिसंयुताः” इति वामने । सर्वस्य यथावत् स्थितिविदः । “त्रिमूर्धा सन् हरिर्धत्ते द्युत्रयं मूर्धभिस्त्रिभिः । अनन्तासनवैकुण्ठनारायणपुराणि तु । बहुलक्षोच्छ्रितेष्वेषु स वसत्यमृतो हरिः” इति मात्स्ये ।
Play Time: 35:04
Size: 5.51 MB