16/08/2019
ಯಮುನಾನದಿಯ ತೀರದಲ್ಲಿ ವಿದುರರ ಮುಂದೆ ಮಹಾಭಾಗವತೋತ್ತಮರಾದ ಉದ್ಧವರು ಮಾಡಿದ ಶ್ರೀಕೃಷ್ಣಾವತಾರದ ಚಿಂತನೆ. वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने। चिकीर्षुर्भगवान् शर्म शमजेनभियाचितः॥२५॥ ततो नन्दव्रजमितः पित्रा कंसाद् विबिभ्यता। एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥२६॥ परीतो वत्सपैर्वत्सांश्चारयन् व्यचरद्धरिः। यमुनोपवने कूजद्-द्विजसङ्कुलिताङ्घ्रिपे॥२७॥ कौमारा दर्शयंश्चेष्टाः प्रेक्षणीया व्रजौकसाम्। रुदन्निव हसन् मुग्धबालसिंहावलोकनः॥२८॥ स एव गोकुलं लक्ष्म्या निकेतं सितगोवृषम्। चारयन्ननुगान् गोपान् रणद्वेणुररीरमत्॥२९॥ प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः। लीलया व्यनुदत् तांस्तान् बालः क्रीडनकानिव ॥३०॥ विपन्नान् विषपानेन निगृह्य भुजगाधिपम्। उत्थाप्यापाययद् गावस्तत्तोयं प्रकृतिस्थितम्॥३१॥ अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः। वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः॥३२॥ वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वले। गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता॥३३॥ शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम्। गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥३४॥ श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते तृतीयस्कन्धे द्वितीयोऽध्यायः। तृतीयोऽध्यायः उद्धव उवाच — ततः स आगत्य पुरं स्वपित्रोः चिकीर्षयाऽऽशां बलदेवसंयुतः। निपात्य तुङ्गाद् रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥१॥ सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम्। तस्मै प्रादाद् वरं पुत्रं मृतं पञ्चजनोदरात् ॥२॥ समाहुता भीष्मककन्यया ये श्रियः सवर्णेन जिहीर्षयैषाम्। गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत् सुपर्णः ॥३॥ भागवततात्पर्यम् । भीष्मककन्याया अर्थे सवर्णमात्रयोग्यतया आहूताः। एषां श्रियो जिहीर्षयाऽऽह्वानबुद्धिर्भगवता कृता। “सुपर्णः सुपरानन्दात् काकुत्स्थो वाचि संस्थितेः” इति पाद्मे। ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह। तान् भग्नमानानभिगृध्यतोऽज्ञान् जघ्नेऽक्षतः शस्त्रभृतश्च शस्त्रैः ॥४॥ सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्याः। आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश ॥६॥ तत्राऽहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम्। उत्थाय सद्यो जगृहुः प्रहर्षव्रीडानुरागप्रहितावलोकैः ॥७॥ आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम्। सविधिं जगृहे पाणीन् पुरुरूपः स्वमायया ॥८॥ तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः। एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥९॥ भागवततात्पर्यम्। “उत्तमैः सर्वतः साम्यं किञ्चित् साम्यमुदीर्यते” इत्याग्नेये ॥ कालमागधशाल्वादीननीकै रुन्धतः पुरम्। अजीघनत् स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥१०॥ अथ ते भ्रातृपुत्राणां पक्षयोः पतितान् नृपान्। चचाल भूः कुरुक्षेत्रं येषामापततां बलैः ॥१२॥ स कर्णदुःशासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम्। सुयोधनं सानुचरं शयानं भग्नोरुमुर्व्यां स ननन्द पश्यन् ॥१३॥
Play Time: 50:59
Size: 5.51 MB